| |
|

This overlay will guide you through the buttons:

दोषो गाय बृहद्गाय द्युमद्धेहि ।आथर्वण स्तुहि देवं सवितारम् ॥१॥
doṣo gāya bṛhadgāya dyumaddhehi .ātharvaṇa stuhi devaṃ savitāram ..1..

तमु ष्टुहि यो अन्तः सिन्धौ सूनुः ।सत्यस्य युवानमद्रोघवाचं सुशेवम् ॥२॥
tamu ṣṭuhi yo antaḥ sindhau sūnuḥ .satyasya yuvānamadroghavācaṃ suśevam ..2..

स घा नो देवः सविता साविषदमृतानि भूरि ।उभे सुष्टुती सुगातवे ॥३॥
sa ghā no devaḥ savitā sāviṣadamṛtāni bhūri .ubhe suṣṭutī sugātave ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In