| |
|

This overlay will guide you through the buttons:

देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्।तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम् ॥१॥
देवाः अदुः सूर्यः द्यौः अदात् पृथिवी अदात्।तिस्रः सरस्वतिः रदुः स चित्ताः विष-दूषणम् ॥१॥
devāḥ aduḥ sūryaḥ dyauḥ adāt pṛthivī adāt.tisraḥ sarasvatiḥ raduḥ sa cittāḥ viṣa-dūṣaṇam ..1..

यद्वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् ।तेन देवप्रसूतेनेदं दूषयता विषम् ॥२॥
यत् वः देवाः उपजीकाः आसिञ्चन् धन्वनि उदकम् ।तेन देव-प्रसूतेन इदम् दूषयता विषम् ॥२॥
yat vaḥ devāḥ upajīkāḥ āsiñcan dhanvani udakam .tena deva-prasūtena idam dūṣayatā viṣam ..2..

असुराणां दुहितासि सा देवानामसि स्वसा ।दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम् ॥३॥
असुराणाम् दुहिता असि सा देवानाम् असि स्वसा ।संभूता सा चकर्थ अरसम् विषम् ॥३॥
asurāṇām duhitā asi sā devānām asi svasā .saṃbhūtā sā cakartha arasam viṣam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In