| |
|

This overlay will guide you through the buttons:

देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्।तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम् ॥१॥
devā aduḥ sūryo dyauradātpṛthivyadāt.tisraḥ sarasvatiraduḥ sacittā viṣadūṣaṇam ..1..

यद्वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् ।तेन देवप्रसूतेनेदं दूषयता विषम् ॥२॥
yadvo devā upajīkā āsiñcan dhanvanyudakam .tena devaprasūtenedaṃ dūṣayatā viṣam ..2..

असुराणां दुहितासि सा देवानामसि स्वसा ।दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम् ॥३॥
asurāṇāṃ duhitāsi sā devānāmasi svasā .divaspṛthivyāḥ saṃbhūtā sā cakarthārasaṃ viṣam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In