Atharva Veda

Mandala 101

Sukta 101


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च ।यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि ॥१॥
ā vṛṣāyasva śvasihi vardhasva prathayasva ca |yathāṅgaṃ vardhatāṃ śepastena yoṣitamijjahi ||1||

Mandala : 6

Sukta : 101

Suktam :   1



येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम् ।तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥२॥
yena kṛṣaṃ vājayanti yena hinvantyāturam |tenāsya brahmaṇaspate dhanurivā tānayā pasaḥ ||2||

Mandala : 6

Sukta : 101

Suktam :   2



आहं तनोमि ते पसो अधि ज्यामिव धन्वनि ।क्रमस्व ऋष इव रोहितमनवग्लायता सदा ॥३॥
āhaṃ tanomi te paso adhi jyāmiva dhanvani |kramasva ṛṣa iva rohitamanavaglāyatā sadā ||3||

Mandala : 6

Sukta : 101

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In