| |
|

This overlay will guide you through the buttons:

आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च ।यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि ॥१॥
ā vṛṣāyasva śvasihi vardhasva prathayasva ca .yathāṅgaṃ vardhatāṃ śepastena yoṣitamijjahi ..1..

येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम् ।तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥२॥
yena kṛṣaṃ vājayanti yena hinvantyāturam .tenāsya brahmaṇaspate dhanurivā tānayā pasaḥ ..2..

आहं तनोमि ते पसो अधि ज्यामिव धन्वनि ।क्रमस्व ऋष इव रोहितमनवग्लायता सदा ॥३॥
āhaṃ tanomi te paso adhi jyāmiva dhanvani .kramasva ṛṣa iva rohitamanavaglāyatā sadā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In