| |
|

This overlay will guide you through the buttons:

यथायं वाहो अश्विना समैति सं च वर्तते ।एवा मामभि ते मनः समैतु सं च वर्तताम् ॥१॥
yathāyaṃ vāho aśvinā samaiti saṃ ca vartate .evā māmabhi te manaḥ samaitu saṃ ca vartatām ..1..

आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव ।रेष्मछिन्नं यथा तृणं मयि ते वेष्टतां मनः ॥२॥
āhaṃ khidāmi te mano rājāśvaḥ pṛṣṭyāmiva .reṣmachinnaṃ yathā tṛṇaṃ mayi te veṣṭatāṃ manaḥ ..2..

आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च ।तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥३॥
āñjanasya madughasya kuṣṭhasya naladasya ca .turo bhagasya hastābhyāmanurodhanamudbhare ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In