Atharva Veda

Mandala 102

Sukta 102


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथायं वाहो अश्विना समैति सं च वर्तते ।एवा मामभि ते मनः समैतु सं च वर्तताम् ॥१॥
yathāyaṃ vāho aśvinā samaiti saṃ ca vartate |evā māmabhi te manaḥ samaitu saṃ ca vartatām ||1||

Mandala : 6

Sukta : 102

Suktam :   1



आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव ।रेष्मछिन्नं यथा तृणं मयि ते वेष्टतां मनः ॥२॥
āhaṃ khidāmi te mano rājāśvaḥ pṛṣṭyāmiva |reṣmachinnaṃ yathā tṛṇaṃ mayi te veṣṭatāṃ manaḥ ||2||

Mandala : 6

Sukta : 102

Suktam :   2



आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च ।तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥३॥
āñjanasya madughasya kuṣṭhasya naladasya ca |turo bhagasya hastābhyāmanurodhanamudbhare ||3||

Mandala : 6

Sukta : 102

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In