| |
|

This overlay will guide you through the buttons:

संदानं वो बृहस्पतिः संदानं सविता करत्।संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥१॥
संदानम् वः बृहस्पतिः संदानम् सविता करत्।संदानम् मित्रः अर्यमा संदानम् भगः अश्विना ॥१॥
saṃdānam vaḥ bṛhaspatiḥ saṃdānam savitā karat.saṃdānam mitraḥ aryamā saṃdānam bhagaḥ aśvinā ..1..

सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् ।इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम् ॥२॥
सम् परमान् समवमान् अथ उ सम् द्यामि मध्यमान् ।इन्द्रः तान् पर्यहार्त् दाम्ना तान् अग्ने सम् द्य त्वम् ॥२॥
sam paramān samavamān atha u sam dyāmi madhyamān .indraḥ tān paryahārt dāmnā tān agne sam dya tvam ..2..

अमी ये युधमायन्ति केतून् कृत्वानीकशः ।इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम् ॥३॥
अमी ये युधम् आयन्ति केतून् कृत्वा अनीकशस् ।इन्द्रः तान् पर्यहार्द आम्नः तान् अग्ने सम् द्य त्वम् ॥३॥
amī ye yudham āyanti ketūn kṛtvā anīkaśas .indraḥ tān paryahārda āmnaḥ tān agne sam dya tvam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In