Atharva Veda

Mandala 103

Sukta 103


This overlay will guide you through the buttons:

संस्कृत्म
A English

संदानं वो बृहस्पतिः संदानं सविता करत्।संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥१॥
saṃdānaṃ vo bṛhaspatiḥ saṃdānaṃ savitā karat|saṃdānaṃ mitro aryamā saṃdānaṃ bhago aśvinā ||1||

Mandala : 6

Sukta : 103

Suktam :   1



सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् ।इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम् ॥२॥
saṃ paramāntsamavamān atho saṃ dyāmi madhyamān |indrastān paryahārdāmnā tān agne saṃ dyā tvam ||2||

Mandala : 6

Sukta : 103

Suktam :   2



अमी ये युधमायन्ति केतून् कृत्वानीकशः ।इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम् ॥३॥
amī ye yudhamāyanti ketūn kṛtvānīkaśaḥ |indrastān paryahārdāmna tān agne saṃ dyā tvam ||3||

Mandala : 6

Sukta : 103

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In