| |
|

This overlay will guide you through the buttons:

संदानं वो बृहस्पतिः संदानं सविता करत्।संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥१॥
saṃdānaṃ vo bṛhaspatiḥ saṃdānaṃ savitā karat.saṃdānaṃ mitro aryamā saṃdānaṃ bhago aśvinā ..1..

सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् ।इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम् ॥२॥
saṃ paramāntsamavamān atho saṃ dyāmi madhyamān .indrastān paryahārdāmnā tān agne saṃ dyā tvam ..2..

अमी ये युधमायन्ति केतून् कृत्वानीकशः ।इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम् ॥३॥
amī ye yudhamāyanti ketūn kṛtvānīkaśaḥ .indrastān paryahārdāmna tān agne saṃ dyā tvam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In