Atharva Veda

Mandala 104

Sukta 104


This overlay will guide you through the buttons:

संस्कृत्म
A English

आदानेन संदानेनामित्रान् आ द्यामसि ।अपाना ये चैषां प्राणा असुनासून्त्समछिदन् ॥१॥
ādānena saṃdānenāmitrān ā dyāmasi |apānā ye caiṣāṃ prāṇā asunāsūntsamachidan ||1||

Mandala : 6

Sukta : 104

Suktam :   1



इदमादानमकरं तपसेन्द्रेण संशितम् ।अमित्रा येऽत्र नः सन्ति तान् अग्न आ द्या त्वम् ॥२॥
idamādānamakaraṃ tapasendreṇa saṃśitam |amitrā ye'tra naḥ santi tān agna ā dyā tvam ||2||

Mandala : 6

Sukta : 104

Suktam :   2



ऐनान् द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ ।इन्द्रो मरुत्वान् आदानममित्रेभ्यः कृणोतु नः ॥३॥
ainān dyatāmindrāgnī somo rājā ca medinau |indro marutvān ādānamamitrebhyaḥ kṛṇotu naḥ ||3||

Mandala : 6

Sukta : 104

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In