| |
|

This overlay will guide you through the buttons:

यथा मनो मनस्केतैः परापतत्याशुमत्।एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम् ॥१॥
यथा मनः मनस्केतैः परापतति आशुमत्।एव त्वम् कासे प्र पत मनसः अनु प्रवाय्यम् ॥१॥
yathā manaḥ manasketaiḥ parāpatati āśumat.eva tvam kāse pra pata manasaḥ anu pravāyyam ..1..

यथा बाणः सुसंशितः परापतत्याशुमत्।एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥२॥
यथा बाणः सु संशितः परापतति आशुमत्।एव त्वम् कासे प्र पत पृथिव्याः अनु संवतम् ॥२॥
yathā bāṇaḥ su saṃśitaḥ parāpatati āśumat.eva tvam kāse pra pata pṛthivyāḥ anu saṃvatam ..2..

यथा सूर्यस्य रश्मयः परापतन्त्याशुमत्।एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम् ॥३॥
यथा सूर्यस्य रश्मयः परापतन्ति आशुमत्।एव त्वम् कासे प्र पत समुद्रस्य अनु विक्षरम् ॥३॥
yathā sūryasya raśmayaḥ parāpatanti āśumat.eva tvam kāse pra pata samudrasya anu vikṣaram ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In