| |
|

This overlay will guide you through the buttons:

यथा मनो मनस्केतैः परापतत्याशुमत्।एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम् ॥१॥
yathā mano manasketaiḥ parāpatatyāśumat.evā tvaṃ kāse pra pata manaso'nu pravāyyam ..1..

यथा बाणः सुसंशितः परापतत्याशुमत्।एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥२॥
yathā bāṇaḥ susaṃśitaḥ parāpatatyāśumat.evā tvaṃ kāse pra pata pṛthivyā anu saṃvatam ..2..

यथा सूर्यस्य रश्मयः परापतन्त्याशुमत्।एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम् ॥३॥
yathā sūryasya raśmayaḥ parāpatantyāśumat.evā tvaṃ kāse pra pata samudrasyānu vikṣaram ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In