Atharva Veda

Mandala 105

Sukta 105


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथा मनो मनस्केतैः परापतत्याशुमत्।एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम् ॥१॥
yathā mano manasketaiḥ parāpatatyāśumat|evā tvaṃ kāse pra pata manaso'nu pravāyyam ||1||

Mandala : 6

Sukta : 105

Suktam :   1



यथा बाणः सुसंशितः परापतत्याशुमत्।एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥२॥
yathā bāṇaḥ susaṃśitaḥ parāpatatyāśumat|evā tvaṃ kāse pra pata pṛthivyā anu saṃvatam ||2||

Mandala : 6

Sukta : 105

Suktam :   2



यथा सूर्यस्य रश्मयः परापतन्त्याशुमत्।एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम् ॥३॥
yathā sūryasya raśmayaḥ parāpatantyāśumat|evā tvaṃ kāse pra pata samudrasyānu vikṣaram ||3||

Mandala : 6

Sukta : 105

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In