| |
|

This overlay will guide you through the buttons:

आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥१॥
आयने ते परायणे दूर्वाः रोहन्तु पुष्पिणीः ।उत्सः वा तत्र जायताम् ह्रदः वा पुण्डरीकवान् ॥१॥
āyane te parāyaṇe dūrvāḥ rohantu puṣpiṇīḥ .utsaḥ vā tatra jāyatām hradaḥ vā puṇḍarīkavān ..1..

अपामिदं न्ययनं समुद्रस्य निवेशनम् ।मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥२॥
अपाम् इदम् न्ययनम् समुद्रस्य निवेशनम् ।मध्ये ह्रदस्य नः गृहाः पराचीना मुखा कृधि ॥२॥
apām idam nyayanam samudrasya niveśanam .madhye hradasya naḥ gṛhāḥ parācīnā mukhā kṛdhi ..2..

हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम् ॥३॥
हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।शीत-ह्रदाः हि नः भुवः अग्निः कृणोतु भेषजम् ॥३॥
himasya tvā jarāyuṇā śāle pari vyayāmasi .śīta-hradāḥ hi naḥ bhuvaḥ agniḥ kṛṇotu bheṣajam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In