Atharva Veda

Mandala 106

Sukta 106


This overlay will guide you through the buttons:

संस्कृत्म
A English

आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥१॥
āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ |utso vā tatra jāyatāṃ hrado vā puṇḍarīkavān ||1||

Mandala : 6

Sukta : 106

Suktam :   1



अपामिदं न्ययनं समुद्रस्य निवेशनम् ।मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥२॥
apāmidaṃ nyayanaṃ samudrasya niveśanam |madhye hradasya no gṛhāḥ parācīnā mukhā kṛdhi ||2||

Mandala : 6

Sukta : 106

Suktam :   2



हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम् ॥३॥
himasya tvā jarāyuṇā śāle pari vyayāmasi |śītahradā hi no bhuvo'gniṣkṛṇotu bheṣajam ||3||

Mandala : 6

Sukta : 106

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In