| |
|

This overlay will guide you through the buttons:

आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥१॥
āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ .utso vā tatra jāyatāṃ hrado vā puṇḍarīkavān ..1..

अपामिदं न्ययनं समुद्रस्य निवेशनम् ।मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥२॥
apāmidaṃ nyayanaṃ samudrasya niveśanam .madhye hradasya no gṛhāḥ parācīnā mukhā kṛdhi ..2..

हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम् ॥३॥
himasya tvā jarāyuṇā śāle pari vyayāmasi .śītahradā hi no bhuvo'gniṣkṛṇotu bheṣajam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In