| |
|

This overlay will guide you through the buttons:

विश्वजित्त्रायमाणायै मा परि देहि ।त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥१॥
viśvajittrāyamāṇāyai mā pari dehi .trāyamāṇe dvipācca sarvaṃ no rakṣa catuṣpāḍyacca naḥ svam ..1..

त्रायमाणे विश्वजिते मा परि देहि ।विश्वजिद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥२॥
trāyamāṇe viśvajite mā pari dehi .viśvajiddvipācca sarvaṃ no rakṣa catuṣpāḍyacca naḥ svam ..2..

विश्वजित्कल्याण्यै मा परि देहि ।कल्याणि द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥३॥
viśvajitkalyāṇyai mā pari dehi .kalyāṇi dvipācca sarvaṃ no rakṣa catuṣpāḍyacca naḥ svam ..3..

कल्याणि सर्वविदे मा परि देहि ।सर्वविद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥४॥
kalyāṇi sarvavide mā pari dehi .sarvaviddvipācca sarvaṃ no rakṣa catuṣpāḍyacca naḥ svam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In