| |
|

This overlay will guide you through the buttons:

त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि ।त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया ॥१॥
tvaṃ no medhe prathamā gobhiraśvebhirā gahi .tvaṃ sūryasya raśmibhistvaṃ no asi yajñiyā ..1..

मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम् ।प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥२॥
medhāmahaṃ prathamāṃ brahmaṇvatīṃ brahmajūtāmṛṣiṣṭutām .prapītāṃ brahmacāribhirdevānāmavase huve ..2..

यां मेधामृभवो विदुर्यां मेधामसुरा विदुः ।ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥३॥
yāṃ medhāmṛbhavo viduryāṃ medhāmasurā viduḥ .ṛṣayo bhadrāṃ medhāṃ yāṃ vidustāṃ mayyā veśayāmasi ..3..

यामृषयो भूतकृतो मेधां मेधाविनो विदुः ।तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥४॥
yāmṛṣayo bhūtakṛto medhāṃ medhāvino viduḥ .tayā māmadya medhayāgne medhāvinaṃ kṛṇu ..4..

मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि ।मेधां सूर्यस्य रश्मिभिर्वचसा वेशयामहे ॥५॥
medhāṃ sāyaṃ medhāṃ prātarmedhāṃ madhyandinaṃ pari .medhāṃ sūryasya raśmibhirvacasā veśayāmahe ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In