Atharva Veda

Mandala 108

Sukta 108


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि ।त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया ॥१॥
tvaṃ no medhe prathamā gobhiraśvebhirā gahi |tvaṃ sūryasya raśmibhistvaṃ no asi yajñiyā ||1||

Mandala : 6

Sukta : 108

Suktam :   1



मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम् ।प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥२॥
medhāmahaṃ prathamāṃ brahmaṇvatīṃ brahmajūtāmṛṣiṣṭutām |prapītāṃ brahmacāribhirdevānāmavase huve ||2||

Mandala : 6

Sukta : 108

Suktam :   2



यां मेधामृभवो विदुर्यां मेधामसुरा विदुः ।ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥३॥
yāṃ medhāmṛbhavo viduryāṃ medhāmasurā viduḥ |ṛṣayo bhadrāṃ medhāṃ yāṃ vidustāṃ mayyā veśayāmasi ||3||

Mandala : 6

Sukta : 108

Suktam :   3



यामृषयो भूतकृतो मेधां मेधाविनो विदुः ।तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥४॥
yāmṛṣayo bhūtakṛto medhāṃ medhāvino viduḥ |tayā māmadya medhayāgne medhāvinaṃ kṛṇu ||4||

Mandala : 6

Sukta : 108

Suktam :   4



मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि ।मेधां सूर्यस्य रश्मिभिर्वचसा वेशयामहे ॥५॥
medhāṃ sāyaṃ medhāṃ prātarmedhāṃ madhyandinaṃ pari |medhāṃ sūryasya raśmibhirvacasā veśayāmahe ||5||

Mandala : 6

Sukta : 108

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In