| |
|

This overlay will guide you through the buttons:

पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी ।तां देवाः समकल्पयन्न् इयं जीवितवा अलम् ॥१॥
पिप्पली क्षिप्त-भेषजी उत अतिविद्ध-भेषजी ।ताम् देवाः समकल्पयन् इयम् जीवितवै अलम् ॥१॥
pippalī kṣipta-bheṣajī uta atividdha-bheṣajī .tām devāḥ samakalpayan iyam jīvitavai alam ..1..

पिप्पल्यः समवदन्तायतीर्जननादधि ।यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥२॥
पिप्पल्यः समवदन्त आयतीः जननात् अधि ।यम् जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥२॥
pippalyaḥ samavadanta āyatīḥ jananāt adhi .yam jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ ..2..

असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुनः ।वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥३॥
असुराः त्वा न्यखनन् देवाः त्वा उदवपन् पुनर् ।वातीकृतस्य भेषजीम् अथो क्षिप्तस्य भेषजीम् ॥३॥
asurāḥ tvā nyakhanan devāḥ tvā udavapan punar .vātīkṛtasya bheṣajīm atho kṣiptasya bheṣajīm ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In