| |
|

This overlay will guide you through the buttons:

पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी ।तां देवाः समकल्पयन्न् इयं जीवितवा अलम् ॥१॥
pippalī kṣiptabheṣajyutātividdhabheṣajī .tāṃ devāḥ samakalpayann iyaṃ jīvitavā alam ..1..

पिप्पल्यः समवदन्तायतीर्जननादधि ।यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥२॥
pippalyaḥ samavadantāyatīrjananādadhi .yaṃ jīvamaśnavāmahai na sa riṣyāti pūruṣaḥ ..2..

असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुनः ।वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥३॥
asurāstvā nyakhanan devāstvodavapan punaḥ .vātīkṛtasya bheṣajīmatho kṣiptasya bheṣajīm ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In