Atharva Veda

Mandala 109

Sukta 109


This overlay will guide you through the buttons:

संस्कृत्म
A English

पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी ।तां देवाः समकल्पयन्न् इयं जीवितवा अलम् ॥१॥
pippalī kṣiptabheṣajyutātividdhabheṣajī |tāṃ devāḥ samakalpayann iyaṃ jīvitavā alam ||1||

Mandala : 6

Sukta : 109

Suktam :   1



पिप्पल्यः समवदन्तायतीर्जननादधि ।यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥२॥
pippalyaḥ samavadantāyatīrjananādadhi |yaṃ jīvamaśnavāmahai na sa riṣyāti pūruṣaḥ ||2||

Mandala : 6

Sukta : 109

Suktam :   2



असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुनः ।वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥३॥
asurāstvā nyakhanan devāstvodavapan punaḥ |vātīkṛtasya bheṣajīmatho kṣiptasya bheṣajīm ||3||

Mandala : 6

Sukta : 109

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In