| |
|

This overlay will guide you through the buttons:

शमीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम् ।तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि ॥१॥
शमीम् अश्वत्थः आरूढः तत्र पुंसुवनम् कृतम् ।तत् वै पुत्रस्य वेदनम् तत् स्त्री-इष्वा भरामसि ॥१॥
śamīm aśvatthaḥ ārūḍhaḥ tatra puṃsuvanam kṛtam .tat vai putrasya vedanam tat strī-iṣvā bharāmasi ..1..

पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते ।तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत्॥२॥
पुंसि वै रेतः भवति तत् स्त्रियाम् अनु सिच्यते ।तत् वै पुत्रस्य वेदनम् तत् प्रजापतिः अब्रवीत्॥२॥
puṃsi vai retaḥ bhavati tat striyām anu sicyate .tat vai putrasya vedanam tat prajāpatiḥ abravīt..2..

प्रजापतिरनुमतिः सिनीवाल्यचीकॢपत्।स्त्रैषूयमन्यत्र दधत्पुमांसमु दधतिह ॥३॥
प्रजापतिः अनुमतिः सिनीवाली अचीकॢपत्।स्त्रैषूयम् अन्यत्र दधत् पुमांसम् उ दधति इह ॥३॥
prajāpatiḥ anumatiḥ sinīvālī acīkḷpat.straiṣūyam anyatra dadhat pumāṃsam u dadhati iha ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In