Atharva Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

शमीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम् ।तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि ॥१॥
śamīmaśvattha ārūḍhastatra puṃsuvanaṃ kṛtam |tadvai putrasya vedanaṃ tatstrīṣvā bharāmasi ||1||

Mandala : 6

Sukta : 11

Suktam :   1



पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते ।तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत्॥२॥
puṃsi vai reto bhavati tatstriyāmanu ṣicyate |tadvai putrasya vedanaṃ tatprajāpatirabravīt||2||

Mandala : 6

Sukta : 11

Suktam :   2



प्रजापतिरनुमतिः सिनीवाल्यचीकॢपत्।स्त्रैषूयमन्यत्र दधत्पुमांसमु दधतिह ॥३॥
prajāpatiranumatiḥ sinīvālyacīkḷpat|straiṣūyamanyatra dadhatpumāṃsamu dadhatiha ||3||

Mandala : 6

Sukta : 11

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In