| |
|

This overlay will guide you through the buttons:

शमीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम् ।तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि ॥१॥
śamīmaśvattha ārūḍhastatra puṃsuvanaṃ kṛtam .tadvai putrasya vedanaṃ tatstrīṣvā bharāmasi ..1..

पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते ।तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत्॥२॥
puṃsi vai reto bhavati tatstriyāmanu ṣicyate .tadvai putrasya vedanaṃ tatprajāpatirabravīt..2..

प्रजापतिरनुमतिः सिनीवाल्यचीकॢपत्।स्त्रैषूयमन्यत्र दधत्पुमांसमु दधतिह ॥३॥
prajāpatiranumatiḥ sinīvālyacīkḷpat.straiṣūyamanyatra dadhatpumāṃsamu dadhatiha ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In