| |
|

This overlay will guide you through the buttons:

प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व ॥१॥
प्रत्नः हि कमी ईड्यः अध्वरेषु सनात् च होता नव्यः च सत्सि ।स्वाम् च अग्ने तन्वम् पिप्रायस्व अस्मभ्यम् च सौभगम् आ यजस्व ॥१॥
pratnaḥ hi kamī īḍyaḥ adhvareṣu sanāt ca hotā navyaḥ ca satsi .svām ca agne tanvam piprāyasva asmabhyam ca saubhagam ā yajasva ..1..

ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मूलबर्हणात्परि पाह्येनम् ।अत्येनं नेषद्दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय ॥२॥
ज्येष्ठघ्न्याम् जातः विचृतोः यमस्य मूल-बर्हणात् परि पाहि एनम् ।अति एनम् नेषत् दुरितानि विश्वा दीर्घ-आयु-त्वाय शत-शारदाय ॥२॥
jyeṣṭhaghnyām jātaḥ vicṛtoḥ yamasya mūla-barhaṇāt pari pāhi enam .ati enam neṣat duritāni viśvā dīrgha-āyu-tvāya śata-śāradāya ..2..

व्याघ्रेऽह्न्यजनिष्ट वीरो नक्षत्रजा जायमानः सुवीरः ।स मा वधीत्पितरं वर्धमानो मा मातरं प्र मिनीज्जनित्रीम् ॥३॥
व्याघ्रे अह्नि अजनिष्ट वीरः नक्षत्र-जाः जायमानः सु वीरः ।स मा वधीत् पितरम् वर्धमानः मा मातरम् प्र मिनीत् जनित्रीम् ॥३॥
vyāghre ahni ajaniṣṭa vīraḥ nakṣatra-jāḥ jāyamānaḥ su vīraḥ .sa mā vadhīt pitaram vardhamānaḥ mā mātaram pra minīt janitrīm ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In