| |
|

This overlay will guide you through the buttons:

प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व ॥१॥
pratno hi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi .svāṃ cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagamā yajasva ..1..

ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मूलबर्हणात्परि पाह्येनम् ।अत्येनं नेषद्दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय ॥२॥
jyeṣṭhaghnyāṃ jāto vicṛtoryamasya mūlabarhaṇātpari pāhyenam .atyenaṃ neṣadduritāni viśvā dīrghāyutvāya śataśāradāya ..2..

व्याघ्रेऽह्न्यजनिष्ट वीरो नक्षत्रजा जायमानः सुवीरः ।स मा वधीत्पितरं वर्धमानो मा मातरं प्र मिनीज्जनित्रीम् ॥३॥
vyāghre'hnyajaniṣṭa vīro nakṣatrajā jāyamānaḥ suvīraḥ .sa mā vadhītpitaraṃ vardhamāno mā mātaraṃ pra minījjanitrīm ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In