| |
|

This overlay will guide you through the buttons:

इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति ।अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥१॥
इमम् मे अग्ने पुरुषम् मुमुग्धि अयम् यः बद्धः सु यतः लालपीति ।अतस् अधि ते कृणवत् भागधेयम् यदा अन् उन्मदितः असति ॥१॥
imam me agne puruṣam mumugdhi ayam yaḥ baddhaḥ su yataḥ lālapīti .atas adhi te kṛṇavat bhāgadheyam yadā an unmaditaḥ asati ..1..

अग्निष्टे नि शमयतु यदि ते मन उद्युतम् ।कृणोमि विद्वान् भेषजं यथानुन्मदितोऽससि ॥२॥
अग्निः ते नि शमयतु यदि ते मनः उद्युतम् ।कृणोमि विद्वान् भेषजम् यथा अन् उन्मदितः अससि ॥२॥
agniḥ te ni śamayatu yadi te manaḥ udyutam .kṛṇomi vidvān bheṣajam yathā an unmaditaḥ asasi ..2..

देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि ।कृणोमि विद्वान् भेषजं यदानुन्मदितोऽसति ॥३॥
देव-एनसात् उन्मदितम् उन्मत्तम् ।कृणोमि विद्वान् भेषजम् यदा अन् उन्मदितः असति ॥३॥
deva-enasāt unmaditam unmattam .kṛṇomi vidvān bheṣajam yadā an unmaditaḥ asati ..3..

पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः ।पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि ॥४॥
पुनर् त्वा दुरप्सरसः पुनर् इन्द्रः पुनर् भगः ।पुनर् त्वा दुस् विश्वे देवाः यथा अन् उन्मदितः अससि ॥४॥
punar tvā durapsarasaḥ punar indraḥ punar bhagaḥ .punar tvā dus viśve devāḥ yathā an unmaditaḥ asasi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In