Atharva Veda

Mandala 111

Sukta 111


This overlay will guide you through the buttons:

संस्कृत्म
A English

इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति ।अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥१॥
imaṃ me agne puruṣaṃ mumugdhyayaṃ yo baddhaḥ suyato lālapīti |ato'dhi te kṛṇavadbhāgadheyaṃ yadānunmadito'sati ||1||

Mandala : 6

Sukta : 111

Suktam :   1



अग्निष्टे नि शमयतु यदि ते मन उद्युतम् ।कृणोमि विद्वान् भेषजं यथानुन्मदितोऽससि ॥२॥
agniṣṭe ni śamayatu yadi te mana udyutam |kṛṇomi vidvān bheṣajaṃ yathānunmadito'sasi ||2||

Mandala : 6

Sukta : 111

Suktam :   2



देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि ।कृणोमि विद्वान् भेषजं यदानुन्मदितोऽसति ॥३॥
devainasādunmaditamunmattaṃ rakṣasaspari |kṛṇomi vidvān bheṣajaṃ yadānunmadito'sati ||3||

Mandala : 6

Sukta : 111

Suktam :   3



पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः ।पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि ॥४॥
punastvā durapsarasaḥ punarindraḥ punarbhagaḥ |punastvā durviśve devā yathānunmadito'sasi ||4||

Mandala : 6

Sukta : 111

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In