| |
|

This overlay will guide you through the buttons:

इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति ।अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥१॥
imaṃ me agne puruṣaṃ mumugdhyayaṃ yo baddhaḥ suyato lālapīti .ato'dhi te kṛṇavadbhāgadheyaṃ yadānunmadito'sati ..1..

अग्निष्टे नि शमयतु यदि ते मन उद्युतम् ।कृणोमि विद्वान् भेषजं यथानुन्मदितोऽससि ॥२॥
agniṣṭe ni śamayatu yadi te mana udyutam .kṛṇomi vidvān bheṣajaṃ yathānunmadito'sasi ..2..

देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि ।कृणोमि विद्वान् भेषजं यदानुन्मदितोऽसति ॥३॥
devainasādunmaditamunmattaṃ rakṣasaspari .kṛṇomi vidvān bheṣajaṃ yadānunmadito'sati ..3..

पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः ।पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि ॥४॥
punastvā durapsarasaḥ punarindraḥ punarbhagaḥ .punastvā durviśve devā yathānunmadito'sasi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In