| |
|

This overlay will guide you through the buttons:

मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम् ।स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे ॥१॥
mā jyeṣṭhaṃ vadhīdayamagna eṣāṃ mūlabarhaṇātpari pāhyenam .sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve ..1..

उन् मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन् ।स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥२॥
un muñca pāśāṃstvamagna eṣāṃ trayastribhirutsitā yebhirāsan .sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaraṃ muñca sarvān ..2..

येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च ।वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥३॥
yebhiḥ pāśaiḥ parivitto vibaddho'ṅgeaṅga ārpita utsitaśca .vi te mucyantaṃ vimuco hi santi bhrūṇaghni pūṣan duritāni mṛkṣva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In