Atharva Veda

Mandala 112

Sukta 112


This overlay will guide you through the buttons:

संस्कृत्म
A English

मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम् ।स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे ॥१॥
mā jyeṣṭhaṃ vadhīdayamagna eṣāṃ mūlabarhaṇātpari pāhyenam |sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve ||1||

Mandala : 6

Sukta : 112

Suktam :   1



उन् मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन् ।स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥२॥
un muñca pāśāṃstvamagna eṣāṃ trayastribhirutsitā yebhirāsan |sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaraṃ muñca sarvān ||2||

Mandala : 6

Sukta : 112

Suktam :   2



येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च ।वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥३॥
yebhiḥ pāśaiḥ parivitto vibaddho'ṅgeaṅga ārpita utsitaśca |vi te mucyantaṃ vimuco hi santi bhrūṇaghni pūṣan duritāni mṛkṣva ||3||

Mandala : 6

Sukta : 112

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In