| |
|

This overlay will guide you through the buttons:

त्रिते देवा अमृजतैतदेनस्त्रित एनन् मनुष्येषु ममृजे ।ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥१॥
त्रिते देवाः अमृजत एतत् एनः त्रिते एनत् मनुष्येषु ममृजे ।ततस् यदि त्वा ग्राहिः आनशे ताम् ते देवाः ब्रह्मणा नाशयन्तु ॥१॥
trite devāḥ amṛjata etat enaḥ trite enat manuṣyeṣu mamṛje .tatas yadi tvā grāhiḥ ānaśe tām te devāḥ brahmaṇā nāśayantu ..1..

मरीचीर्धूमान् प्र विशानु पाप्मन्न् उदारान् गछोत वा नीहारान् ।नदीनं फेनामनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥२॥
मरीचीः धूमान् प्र विश अनु पाप्मन् उदारान् गछ उत वा नीहारान् ।नदीनम् फेनाम् अनु तान् वि नश्य भ्रूण-घ्नि पूषन् दुरितानि मृक्ष्व ॥२॥
marīcīḥ dhūmān pra viśa anu pāpman udārān gacha uta vā nīhārān .nadīnam phenām anu tān vi naśya bhrūṇa-ghni pūṣan duritāni mṛkṣva ..2..

द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि ।ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥३॥
द्वादशधा निहितम् त्रितस्य अपमृष्टम् मनुष्य-एनसानि ।ततस् यदि त्वा ग्राहिः आनशे ताम् ते देवाः ब्रह्मणा नाशयन्तु ॥३॥
dvādaśadhā nihitam tritasya apamṛṣṭam manuṣya-enasāni .tatas yadi tvā grāhiḥ ānaśe tām te devāḥ brahmaṇā nāśayantu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In