Atharva Veda

Mandala 113

Sukta 113


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्रिते देवा अमृजतैतदेनस्त्रित एनन् मनुष्येषु ममृजे ।ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥१॥
trite devā amṛjataitadenastrita enan manuṣyeṣu mamṛje |tato yadi tvā grāhirānaśe tāṃ te devā brahmaṇā nāśayantu ||1||

Mandala : 6

Sukta : 113

Suktam :   1



मरीचीर्धूमान् प्र विशानु पाप्मन्न् उदारान् गछोत वा नीहारान् ।नदीनं फेनामनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥२॥
marīcīrdhūmān pra viśānu pāpmann udārān gachota vā nīhārān |nadīnaṃ phenāmanu tān vi naśya bhrūṇaghni pūṣan duritāni mṛkṣva ||2||

Mandala : 6

Sukta : 113

Suktam :   2



द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि ।ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥३॥
dvādaśadhā nihitaṃ tritasyāpamṛṣṭaṃ manuṣyainasāni |tato yadi tvā grāhirānaśe tāṃ te devā brahmaṇā nāśayantu ||3||

Mandala : 6

Sukta : 113

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In