| |
|

This overlay will guide you through the buttons:

यद्देवा देवहेडनं देवासश्चकृम वयम् ।आदित्यास्तस्मान् नो युयमृतस्य ऋतेन मुञ्चत ॥१॥
यत् देवाः देव-हेडनम् देवासः चकृम वयम् ।आदित्याः तस्मात् नः युयम् ऋतस्य ऋतेन मुञ्चत ॥१॥
yat devāḥ deva-heḍanam devāsaḥ cakṛma vayam .ādityāḥ tasmāt naḥ yuyam ṛtasya ṛtena muñcata ..1..

ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः ।यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥२॥
ऋतस्य ऋतेन आदित्याः यजत्राः मुञ्चत इह नः ।यज्ञम् यत् यज्ञ-वाहसः शिक्षन्तः न उपशेकिम ॥२॥
ṛtasya ṛtena ādityāḥ yajatrāḥ muñcata iha naḥ .yajñam yat yajña-vāhasaḥ śikṣantaḥ na upaśekima ..2..

मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः ।अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥३॥
मेदस्वता यजमानाः स्रुचा आज्यानि जुह्वतः ।अकामाः विश्वे वः देवाः शिक्षन्तः न उप शेकिम ॥३॥
medasvatā yajamānāḥ srucā ājyāni juhvataḥ .akāmāḥ viśve vaḥ devāḥ śikṣantaḥ na upa śekima ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In