| |
|

This overlay will guide you through the buttons:

यद्देवा देवहेडनं देवासश्चकृम वयम् ।आदित्यास्तस्मान् नो युयमृतस्य ऋतेन मुञ्चत ॥१॥
yaddevā devaheḍanaṃ devāsaścakṛma vayam .ādityāstasmān no yuyamṛtasya ṛtena muñcata ..1..

ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः ।यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥२॥
ṛtasya ṛtenādityā yajatrā muñcateha naḥ .yajñaṃ yadyajñavāhasaḥ śikṣanto nopaśekima ..2..

मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः ।अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥३॥
medasvatā yajamānāḥ srucājyāni juhvataḥ .akāmā viśve vo devāḥ śikṣanto nopa śekima ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In