| |
|

This overlay will guide you through the buttons:

यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् ।यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः ॥१॥
यत् विद्वांसः यत् अ विद्वांसः एनांसि चकृम वयम् ।यूयम् नः तस्मात् मुञ्चत विश्वे देवाः सजोषसः ॥१॥
yat vidvāṃsaḥ yat a vidvāṃsaḥ enāṃsi cakṛma vayam .yūyam naḥ tasmāt muñcata viśve devāḥ sajoṣasaḥ ..1..

यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् ।भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥२॥
यदि जाग्रत् यदि स्वपन् एनः एनस्यः अकरम् ।भूतम् मा तस्मात् भव्यम् च द्रुपदात् इव मुञ्चताम् ॥२॥
yadi jāgrat yadi svapan enaḥ enasyaḥ akaram .bhūtam mā tasmāt bhavyam ca drupadāt iva muñcatām ..2..

द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव ।पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥३॥
द्रुपदात् इव मुमुचानः स्विन्नः स्नात्वा मलात् इव ।पूतम् पवित्रेण इव आज्यम् विश्वे शुम्भन्तु मा एनसः ॥३॥
drupadāt iva mumucānaḥ svinnaḥ snātvā malāt iva .pūtam pavitreṇa iva ājyam viśve śumbhantu mā enasaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In