Atharva Veda

Mandala 115

Sukta 115


This overlay will guide you through the buttons:

संस्कृत्म
A English

यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् ।यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः ॥१॥
yadvidvāṃso yadavidvāṃsa enāṃsi cakṛmā vayam |yūyaṃ nastasmān muñcata viśve devāḥ sajoṣasaḥ ||1||

Mandala : 6

Sukta : 115

Suktam :   1



यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् ।भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥२॥
yadi jāgradyadi svapann ena enasyo'karam |bhūtaṃ mā tasmādbhavyaṃ ca drupadādiva muñcatām ||2||

Mandala : 6

Sukta : 115

Suktam :   2



द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव ।पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥३॥
drupadādiva mumucānaḥ svinnaḥ snātvā malādiva |pūtaṃ pavitreṇevājyaṃ viśve śumbhantu mainasaḥ ||3||

Mandala : 6

Sukta : 115

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In