| |
|

This overlay will guide you through the buttons:

यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् ।यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः ॥१॥
yadvidvāṃso yadavidvāṃsa enāṃsi cakṛmā vayam .yūyaṃ nastasmān muñcata viśve devāḥ sajoṣasaḥ ..1..

यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् ।भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥२॥
yadi jāgradyadi svapann ena enasyo'karam .bhūtaṃ mā tasmādbhavyaṃ ca drupadādiva muñcatām ..2..

द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव ।पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥३॥
drupadādiva mumucānaḥ svinnaḥ snātvā malādiva .pūtaṃ pavitreṇevājyaṃ viśve śumbhantu mainasaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In