| |
|

This overlay will guide you through the buttons:

यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया ।वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥१॥
yadyāmaṃ cakrurnikhananto agre kārṣīvaṇā annavido na vidyayā .vaivasvate rājani tajjuhomyatha yajñiyaṃ madhumadastu no'nnam ..1..

वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति ।मातुर्यदेन इषितं न आगन् यद्वा पिताऽपराद्धो जिहीदे ॥२॥
vaivasvataḥ kṛṇavadbhāgadheyaṃ madhubhāgo madhunā saṃ sṛjāti .māturyadena iṣitaṃ na āgan yadvā pitā'parāddho jihīde ..2..

यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन् ।यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥३॥
yadīdaṃ māturyadi piturnaḥ pari bhrātuḥ putrāccetasa ena āgan .yāvanto asmān pitaraḥ sacante teṣāṃ sarveṣāṃ śivo astu manyuḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In