Atharva Veda

Mandala 116

Sukta 116


This overlay will guide you through the buttons:

संस्कृत्म
A English

यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया ।वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥१॥
yadyāmaṃ cakrurnikhananto agre kārṣīvaṇā annavido na vidyayā |vaivasvate rājani tajjuhomyatha yajñiyaṃ madhumadastu no'nnam ||1||

Mandala : 6

Sukta : 116

Suktam :   1



वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति ।मातुर्यदेन इषितं न आगन् यद्वा पिताऽपराद्धो जिहीदे ॥२॥
vaivasvataḥ kṛṇavadbhāgadheyaṃ madhubhāgo madhunā saṃ sṛjāti |māturyadena iṣitaṃ na āgan yadvā pitā'parāddho jihīde ||2||

Mandala : 6

Sukta : 116

Suktam :   2



यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन् ।यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥३॥
yadīdaṃ māturyadi piturnaḥ pari bhrātuḥ putrāccetasa ena āgan |yāvanto asmān pitaraḥ sacante teṣāṃ sarveṣāṃ śivo astu manyuḥ ||3||

Mandala : 6

Sukta : 116

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In