| |
|

This overlay will guide you through the buttons:

अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि ।इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान् ॥१॥
अपमित्यम् अप्रतीत्तम् यत् अस्मि यमस्य येन बलिना चरामि ।इदम् तत् अग्ने अनृणः भवामि त्वम् पाशान् विचृतम् वेत्थ सर्वान् ॥१॥
apamityam apratīttam yat asmi yamasya yena balinā carāmi .idam tat agne anṛṇaḥ bhavāmi tvam pāśān vicṛtam vettha sarvān ..1..

इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्।अपमित्य धान्यं यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥२॥
इह एव सन्तः प्रति दद्मः एनत् जीवाः जीवेभ्यः नि हरामः एनत्।अपमित्य धान्यम् यत् जघस अहम् इदम् तत् अग्ने अनृणः भवामि ॥२॥
iha eva santaḥ prati dadmaḥ enat jīvāḥ jīvebhyaḥ ni harāmaḥ enat.apamitya dhānyam yat jaghasa aham idam tat agne anṛṇaḥ bhavāmi ..2..

अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।ये देवयानाः पितृयाणश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम ॥३॥
अनृणाः अस्मिन् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।ये देव-यानाः पितृयाणः च लोकाः सर्वान् पथः अनृणाः आ क्षियेम ॥३॥
anṛṇāḥ asmin anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma .ye deva-yānāḥ pitṛyāṇaḥ ca lokāḥ sarvān pathaḥ anṛṇāḥ ā kṣiyema ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In