| |
|

This overlay will guide you through the buttons:

अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि ।इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान् ॥१॥
apamityamapratīttaṃ yadasmi yamasya yena balinā carāmi .idaṃ tadagne anṛṇo bhavāmi tvaṃ pāśān vicṛtaṃ vettha sarvān ..1..

इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्।अपमित्य धान्यं यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥२॥
ihaiva santaḥ prati dadma enajjīvā jīvebhyo ni harāma enat.apamitya dhānyaṃ yajjaghasāhamidaṃ tadagne anṛṇo bhavāmi ..2..

अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।ये देवयानाः पितृयाणश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम ॥३॥
anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma .ye devayānāḥ pitṛyāṇaśca lokāḥ sarvān patho anṛṇā ā kṣiyema ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In