Atharva Veda

Mandala 117

Sukta 117


This overlay will guide you through the buttons:

संस्कृत्म
A English

अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि ।इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान् ॥१॥
apamityamapratīttaṃ yadasmi yamasya yena balinā carāmi |idaṃ tadagne anṛṇo bhavāmi tvaṃ pāśān vicṛtaṃ vettha sarvān ||1||

Mandala : 6

Sukta : 117

Suktam :   1



इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्।अपमित्य धान्यं यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥२॥
ihaiva santaḥ prati dadma enajjīvā jīvebhyo ni harāma enat|apamitya dhānyaṃ yajjaghasāhamidaṃ tadagne anṛṇo bhavāmi ||2||

Mandala : 6

Sukta : 117

Suktam :   2



अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।ये देवयानाः पितृयाणश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम ॥३॥
anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma |ye devayānāḥ pitṛyāṇaśca lokāḥ sarvān patho anṛṇā ā kṣiyema ||3||

Mandala : 6

Sukta : 117

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In