| |
|

This overlay will guide you through the buttons:

यद्धस्ताभ्यां चकृम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः ।उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं नः ॥१॥
yaddhastābhyāṃ cakṛma kilbiṣāṇyakṣāṇāṃ gatnumupalipsamānāḥ .ugraṃpaśye ugrajitau tadadyāpsarasāvanu dattāmṛṇaṃ naḥ ..1..

उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनु दत्तं न एतत्।ऋणान् नो न ऋणमेर्त्समानो यमस्य लोके अधिरज्जुरायत्॥२॥
ugraṃpaśye rāṣṭrabhṛtkilbiṣāṇi yadakṣavṛttamanu dattaṃ na etat.ṛṇān no na ṛṇamertsamāno yamasya loke adhirajjurāyat..2..

यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवाः ।ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ॥३॥
yasmā ṛṇaṃ yasya jāyāmupaimi yaṃ yācamāno abhyaimi devāḥ .te vācaṃ vādiṣurmottarāṃ maddevapatnī apsarasāvadhītam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In