| |
|

This overlay will guide you through the buttons:

यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि ।वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम् ॥१॥
यत् अ दीव्यन् ऋणम् अहम् कृणोमि अ दास्यन् अग्ने उत संगृणामि ।वैश्वानरः नः अधिपाः वसिष्ठः उदित् नयाति सुकृतस्य लोकम् ॥१॥
yat a dīvyan ṛṇam aham kṛṇomi a dāsyan agne uta saṃgṛṇāmi .vaiśvānaraḥ naḥ adhipāḥ vasiṣṭhaḥ udit nayāti sukṛtasya lokam ..1..

वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु ।स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम ॥२॥
वैश्वानराय प्रति वेदयामि यदि ऋणम् संगरः देवतासु ।सः एतान् पाशान् विचृतम् वेद सर्वान् अथ पक्वेन सह सम् भवेम ॥२॥
vaiśvānarāya prati vedayāmi yadi ṛṇam saṃgaraḥ devatāsu .saḥ etān pāśān vicṛtam veda sarvān atha pakvena saha sam bhavema ..2..

वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् ।अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि ॥३॥
वैश्वानरः पविता मा पुनातु यत् संगरम् अभिधावामि आशाम् ।अन् आजानन् मनसा याचमानः यत् तत्र एनः अप तत् सुवामि ॥३॥
vaiśvānaraḥ pavitā mā punātu yat saṃgaram abhidhāvāmi āśām .an ājānan manasā yācamānaḥ yat tatra enaḥ apa tat suvāmi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In