| |
|

This overlay will guide you through the buttons:

यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि ।वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम् ॥१॥
yadadīvyann ṛṇamahaṃ kṛṇomyadāsyann agne uta saṃgṛṇāmi .vaiśvānaro no adhipā vasiṣṭha udin nayāti sukṛtasya lokam ..1..

वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु ।स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम ॥२॥
vaiśvānarāya prati vedayāmi yadi ṛṇaṃ saṃgaro devatāsu .sa etān pāśān vicṛtaṃ veda sarvān atha pakvena saha saṃ bhavema ..2..

वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् ।अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि ॥३॥
vaiśvānaraḥ pavitā mā punātu yatsaṃgaramabhidhāvāmyāśām .anājānan manasā yācamāno yattatraino apa tatsuvāmi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In