Atharva Veda

Mandala 119

Sukta 119


This overlay will guide you through the buttons:

संस्कृत्म
A English

यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि ।वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम् ॥१॥
yadadīvyann ṛṇamahaṃ kṛṇomyadāsyann agne uta saṃgṛṇāmi |vaiśvānaro no adhipā vasiṣṭha udin nayāti sukṛtasya lokam ||1||

Mandala : 6

Sukta : 119

Suktam :   1



वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु ।स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम ॥२॥
vaiśvānarāya prati vedayāmi yadi ṛṇaṃ saṃgaro devatāsu |sa etān pāśān vicṛtaṃ veda sarvān atha pakvena saha saṃ bhavema ||2||

Mandala : 6

Sukta : 119

Suktam :   2



वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् ।अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि ॥३॥
vaiśvānaraḥ pavitā mā punātu yatsaṃgaramabhidhāvāmyāśām |anājānan manasā yācamāno yattatraino apa tatsuvāmi ||3||

Mandala : 6

Sukta : 119

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In