Atharva Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

परि द्यामिव सूर्योऽहीनां जनिमागमम् ।रात्री जगदिवान्यद्धंसात्तेना ते वारये विषम् ॥१॥
pari dyāmiva sūryo'hīnāṃ janimāgamam |rātrī jagadivānyaddhaṃsāttenā te vāraye viṣam ||1||

Mandala : 6

Sukta : 12

Suktam :   1



यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा ।यद्भूतं भव्यमासन्वत्तेना ते वारये विषम् ॥२॥
yadbrahmabhiryadṛṣibhiryaddevairviditaṃ purā |yadbhūtaṃ bhavyamāsanvattenā te vāraye viṣam ||2||

Mandala : 6

Sukta : 12

Suktam :   2



मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु ।मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥३॥
madhvā pṛñce nadyaḥ parvatā girayo madhu |madhu paruṣṇī śīpālā śamāsne astu śaṃ hṛde ||3||

Mandala : 6

Sukta : 12

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In