| |
|

This overlay will guide you through the buttons:

यदन्तरिक्षं पृथिवीमुत द्यां यन् मातरं पितरं वा जिहिंसिम ।अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥१॥
यत् अन्तरिक्षम् पृथिवीम् उत द्याम् यत् मातरम् पितरम् वा जिहिंसिम ।अयम् तस्मात् गार्हपत्यः नः अग्निः उदित् नयाति सुकृतस्य लोकम् ॥१॥
yat antarikṣam pṛthivīm uta dyām yat mātaram pitaram vā jihiṃsima .ayam tasmāt gārhapatyaḥ naḥ agniḥ udit nayāti sukṛtasya lokam ..1..

भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः ।द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात्॥२॥
भूमिः माता अदितिः नः जनित्रम् भ्राता अन्तरिक्षम् अभिशस्त्याः नः ।द्यौः नः पिता पित्र्यात् शम् भवाति जामिम् ऋत्वा मा अव पत्सि लोकात्॥२॥
bhūmiḥ mātā aditiḥ naḥ janitram bhrātā antarikṣam abhiśastyāḥ naḥ .dyauḥ naḥ pitā pitryāt śam bhavāti jāmim ṛtvā mā ava patsi lokāt..2..

यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।अश्लोना अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥३॥
यत्र सुहार्दः सु कृतः मदन्ति विहाय रोगम् तन्वः स्वायाः ।अश्लोनाः अङ्गैः अह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥३॥
yatra suhārdaḥ su kṛtaḥ madanti vihāya rogam tanvaḥ svāyāḥ .aślonāḥ aṅgaiḥ ahrutāḥ svarge tatra paśyema pitarau ca putrān ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In