| |
|

This overlay will guide you through the buttons:

यदन्तरिक्षं पृथिवीमुत द्यां यन् मातरं पितरं वा जिहिंसिम ।अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥१॥
yadantarikṣaṃ pṛthivīmuta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima .ayaṃ tasmādgārhapatyo no agnirudin nayāti sukṛtasya lokam ..1..

भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः ।द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात्॥२॥
bhūmirmātāditirno janitraṃ bhrātāntarikṣamabhiśastyā naḥ .dyaurnaḥ pitā pitryācchaṃ bhavāti jāmimṛtvā māva patsi lokāt..2..

यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।अश्लोना अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥३॥
yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ .aślonā aṅgairahrutāḥ svarge tatra paśyema pitarau ca putrān ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In