| |
|

This overlay will guide you through the buttons:

विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये ।दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥१॥
विषाणा पाशान् वि स्याधि अस्मद्यः उत्तमाः अधमाः वारुणाः ये ।दुष्वप्न्यम् दुरितम् नि स्व-अस्मत् अथ गछेम सुकृतस्य लोकम् ॥१॥
viṣāṇā pāśān vi syādhi asmadyaḥ uttamāḥ adhamāḥ vāruṇāḥ ye .duṣvapnyam duritam ni sva-asmat atha gachema sukṛtasya lokam ..1..

यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा ।अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥२॥
यत् दारुणि बध्यसे यत् च रज्ज्वाम् यत् भूम्याम् बध्यसे यत् च वाचा ।अयम् तस्मात् गार्हपत्यः नः अग्निः उदित् नयाति सुकृतस्य लोकम् ॥२॥
yat dāruṇi badhyase yat ca rajjvām yat bhūmyām badhyase yat ca vācā .ayam tasmāt gārhapatyaḥ naḥ agniḥ udit nayāti sukṛtasya lokam ..2..

उदगातां भगवती विचृतौ नाम तारके ।प्रेहामृतस्य यच्छतां प्रैतु बद्धकमोचनम् ॥३॥
उदगाताम् भगवती विचृतौ नाम तारके ।प्रेह अमृतस्य यत् शताम् प्रैतु बद्धक-मोचनम् ॥३॥
udagātām bhagavatī vicṛtau nāma tārake .preha amṛtasya yat śatām praitu baddhaka-mocanam ..3..

वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् ।योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय ॥४॥
वि जिहीष्व लोकम् कृणु बन्धात् मुञ्चासि बद्धकम् ।योन्याः इव प्रच्युतः गर्भः पथः सर्वाम् अनु क्षिय ॥४॥
vi jihīṣva lokam kṛṇu bandhāt muñcāsi baddhakam .yonyāḥ iva pracyutaḥ garbhaḥ pathaḥ sarvām anu kṣiya ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In