Atharva Veda

Mandala 121

Sukta 121


This overlay will guide you through the buttons:

संस्कृत्म
A English

विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये ।दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥१॥
viṣāṇā pāśān vi ṣyādhyasmadya uttamā adhamā vāruṇā ye |duṣvapnyaṃ duritaṃ ni ṣvāsmadatha gachema sukṛtasya lokam ||1||

Mandala : 6

Sukta : 121

Suktam :   1



यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा ।अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥२॥
yaddāruṇi badhyase yacca rajjvāṃ yadbhūmyāṃ badhyase yacca vācā |ayaṃ tasmādgārhapatyo no agnirudin nayāti sukṛtasya lokam ||2||

Mandala : 6

Sukta : 121

Suktam :   2



उदगातां भगवती विचृतौ नाम तारके ।प्रेहामृतस्य यच्छतां प्रैतु बद्धकमोचनम् ॥३॥
udagātāṃ bhagavatī vicṛtau nāma tārake |prehāmṛtasya yacchatāṃ praitu baddhakamocanam ||3||

Mandala : 6

Sukta : 121

Suktam :   3



वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् ।योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय ॥४॥
vi jihīṣva lokaṃ kṛṇu bandhān muñcāsi baddhakam |yonyā iva pracyuto garbhaḥ pathaḥ sarvāmanu kṣiya ||4||

Mandala : 6

Sukta : 121

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In