| |
|

This overlay will guide you through the buttons:

विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये ।दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥१॥
viṣāṇā pāśān vi ṣyādhyasmadya uttamā adhamā vāruṇā ye .duṣvapnyaṃ duritaṃ ni ṣvāsmadatha gachema sukṛtasya lokam ..1..

यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा ।अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥२॥
yaddāruṇi badhyase yacca rajjvāṃ yadbhūmyāṃ badhyase yacca vācā .ayaṃ tasmādgārhapatyo no agnirudin nayāti sukṛtasya lokam ..2..

उदगातां भगवती विचृतौ नाम तारके ।प्रेहामृतस्य यच्छतां प्रैतु बद्धकमोचनम् ॥३॥
udagātāṃ bhagavatī vicṛtau nāma tārake .prehāmṛtasya yacchatāṃ praitu baddhakamocanam ..3..

वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् ।योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय ॥४॥
vi jihīṣva lokaṃ kṛṇu bandhān muñcāsi baddhakam .yonyā iva pracyuto garbhaḥ pathaḥ sarvāmanu kṣiya ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In