| |
|

This overlay will guide you through the buttons:

एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य ।अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनु सं तरेम ॥१॥
etaṃ bhāgaṃ pari dadāmi vidvān viśvakarman prathamajā ṛtasya .asmābhirdattaṃ jarasaḥ parastādachinnaṃ tantumanu saṃ tarema ..1..

ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन ।अबन्ध्वेके ददतः प्रयच्छन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥२॥
tataṃ tantumanveke taranti yeṣāṃ dattaṃ pitryamāyanena .abandhveke dadataḥ prayacchanto dātuṃ cecchikṣāntsa svarga eva ..2..

अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते ।यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥३॥
anvārabhethāmanusaṃrabhethāmetaṃ lokaṃ śraddadhānāḥ sacante .yadvāṃ pakvaṃ pariviṣṭamagnau tasya guptaye dampatī saṃ śrayethām ..3..

यज्ञं यन्तं मनसा बृहन्तमन्वारोहामि तपसा सयोनिः ।उपहूता अग्ने जरसः परस्तात्तृतीये नाके सधमादं मदेम ॥४॥
yajñaṃ yantaṃ manasā bṛhantamanvārohāmi tapasā sayoniḥ .upahūtā agne jarasaḥ parastāttṛtīye nāke sadhamādaṃ madema ..4..

शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददातु तन् मे ॥५॥
śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthaksādayāmi .yatkāma idamabhiṣiñcāmi vo'hamindro marutvāntsa dadātu tan me ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In