Atharva Veda

Mandala 122

Sukta 122


This overlay will guide you through the buttons:

संस्कृत्म
A English

एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य ।अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनु सं तरेम ॥१॥
etaṃ bhāgaṃ pari dadāmi vidvān viśvakarman prathamajā ṛtasya |asmābhirdattaṃ jarasaḥ parastādachinnaṃ tantumanu saṃ tarema ||1||

Mandala : 6

Sukta : 122

Suktam :   1



ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन ।अबन्ध्वेके ददतः प्रयच्छन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥२॥
tataṃ tantumanveke taranti yeṣāṃ dattaṃ pitryamāyanena |abandhveke dadataḥ prayacchanto dātuṃ cecchikṣāntsa svarga eva ||2||

Mandala : 6

Sukta : 122

Suktam :   2



अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते ।यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥३॥
anvārabhethāmanusaṃrabhethāmetaṃ lokaṃ śraddadhānāḥ sacante |yadvāṃ pakvaṃ pariviṣṭamagnau tasya guptaye dampatī saṃ śrayethām ||3||

Mandala : 6

Sukta : 122

Suktam :   3



यज्ञं यन्तं मनसा बृहन्तमन्वारोहामि तपसा सयोनिः ।उपहूता अग्ने जरसः परस्तात्तृतीये नाके सधमादं मदेम ॥४॥
yajñaṃ yantaṃ manasā bṛhantamanvārohāmi tapasā sayoniḥ |upahūtā agne jarasaḥ parastāttṛtīye nāke sadhamādaṃ madema ||4||

Mandala : 6

Sukta : 122

Suktam :   4



शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददातु तन् मे ॥५॥
śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthaksādayāmi |yatkāma idamabhiṣiñcāmi vo'hamindro marutvāntsa dadātu tan me ||5||

Mandala : 6

Sukta : 122

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In