| |
|

This overlay will guide you through the buttons:

एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः ।अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥१॥
एतम् सधस्थाः परि वः ददामि यम् शेवधिम् आवहात् जातवेदः ।अन्वागन्ता यजमानः स्वस्ति तम् स्म जानीत परमे व्योमन् ॥१॥
etam sadhasthāḥ pari vaḥ dadāmi yam śevadhim āvahāt jātavedaḥ .anvāgantā yajamānaḥ svasti tam sma jānīta parame vyoman ..1..

जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र ।अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥२॥
जानीत स्म एनम् परमे व्योमन् देवाः सधस्थाः विद लोकम् अत्र ।अन्वागन्ता यजमानः स्वस्ति इष्टापूर्तम् स्म कृणुत आविस् अस्मै ॥२॥
jānīta sma enam parame vyoman devāḥ sadhasthāḥ vida lokam atra .anvāgantā yajamānaḥ svasti iṣṭāpūrtam sma kṛṇuta āvis asmai ..2..

देवाः पितरः पितरो देवाः ।यो अस्मि सो अस्मि ॥३॥
देवाः पितरः पितरः देवाः ।यः अस्मि सः अस्मि ॥३॥
devāḥ pitaraḥ pitaraḥ devāḥ .yaḥ asmi saḥ asmi ..3..

स पचामि स ददामि ।स यजे स दत्तान् मा यूषम् ॥४॥
स पचामि स ददामि ।स यजे स दत्तात् मा यूषम् ॥४॥
sa pacāmi sa dadāmi .sa yaje sa dattāt mā yūṣam ..4..

नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव ॥५॥
नाके राजन् प्रति तिष्ठ तत्र एतत् प्रति तिष्ठतु ।विद्धि पूर्तस्य नः राजन् स देव सुमनाः भव ॥५॥
nāke rājan prati tiṣṭha tatra etat prati tiṣṭhatu .viddhi pūrtasya naḥ rājan sa deva sumanāḥ bhava ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In