| |
|

This overlay will guide you through the buttons:

एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः ।अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥१॥
etaṃ sadhasthāḥ pari vo dadāmi yaṃ śevadhimāvahājjātavedaḥ .anvāgantā yajamānaḥ svasti taṃ sma jānīta parame vyoman ..1..

जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र ।अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥२॥
jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokamatra .anvāgantā yajamānaḥ svastīṣṭāpūrtaṃ sma kṛṇutāvirasmai ..2..

देवाः पितरः पितरो देवाः ।यो अस्मि सो अस्मि ॥३॥
devāḥ pitaraḥ pitaro devāḥ .yo asmi so asmi ..3..

स पचामि स ददामि ।स यजे स दत्तान् मा यूषम् ॥४॥
sa pacāmi sa dadāmi .sa yaje sa dattān mā yūṣam ..4..

नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव ॥५॥
nāke rājan prati tiṣṭha tatraitatprati tiṣṭhatu .viddhi pūrtasya no rājantsa deva sumanā bhava ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In