Atharva Veda

Mandala 123

Sukta 123


This overlay will guide you through the buttons:

संस्कृत्म
A English

एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः ।अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥१॥
etaṃ sadhasthāḥ pari vo dadāmi yaṃ śevadhimāvahājjātavedaḥ |anvāgantā yajamānaḥ svasti taṃ sma jānīta parame vyoman ||1||

Mandala : 6

Sukta : 123

Suktam :   1



जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र ।अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥२॥
jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokamatra |anvāgantā yajamānaḥ svastīṣṭāpūrtaṃ sma kṛṇutāvirasmai ||2||

Mandala : 6

Sukta : 123

Suktam :   2



देवाः पितरः पितरो देवाः ।यो अस्मि सो अस्मि ॥३॥
devāḥ pitaraḥ pitaro devāḥ |yo asmi so asmi ||3||

Mandala : 6

Sukta : 123

Suktam :   3



स पचामि स ददामि ।स यजे स दत्तान् मा यूषम् ॥४॥
sa pacāmi sa dadāmi |sa yaje sa dattān mā yūṣam ||4||

Mandala : 6

Sukta : 123

Suktam :   4



नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव ॥५॥
nāke rājan prati tiṣṭha tatraitatprati tiṣṭhatu |viddhi pūrtasya no rājantsa deva sumanā bhava ||5||

Mandala : 6

Sukta : 123

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In