| |
|

This overlay will guide you through the buttons:

दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन ।समिन्द्रियेन पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥१॥
दिवः नु माम् बृहतः अन्तरिक्षात् अपाम् स्तोकः अभ्यपप्तत् रसेन ।सम् इन्द्रियेन पयसा अहम् अग्ने छन्दोभिः यज्ञैः सुकृताम् कृतेन ॥१॥
divaḥ nu mām bṛhataḥ antarikṣāt apām stokaḥ abhyapaptat rasena .sam indriyena payasā aham agne chandobhiḥ yajñaiḥ sukṛtām kṛtena ..1..

यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव ।यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निर्ऋतिं पराचैः ॥२॥
यदि वृक्षात् अभ्यपप्तत् फलम् तत् यदि अन्तरिक्षात् सः उ वायुः एव ।यत्र अस्पृक्षत् तन्वः यत् च वाससः आपः नुदन्तु निरृतिम् पराचैस् ॥२॥
yadi vṛkṣāt abhyapaptat phalam tat yadi antarikṣāt saḥ u vāyuḥ eva .yatra aspṛkṣat tanvaḥ yat ca vāsasaḥ āpaḥ nudantu nirṛtim parācais ..2..

अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव ।सर्वा पवित्रा वितताध्यस्मत्तन् मा तारीन् निर्ऋतिर्मो अरातिः ॥३॥
अभ्यञ्जनम् सुरभि सा समृद्धिः हिरण्यम् वर्चः तत् उ पूत्रिमम् एव ।सर्वा पवित्रा वितता अधि अस्मत् तत् मा तारीत् निरृतिः मा उ अरातिः ॥३॥
abhyañjanam surabhi sā samṛddhiḥ hiraṇyam varcaḥ tat u pūtrimam eva .sarvā pavitrā vitatā adhi asmat tat mā tārīt nirṛtiḥ mā u arātiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In