Atharva Veda

Mandala 124

Sukta 124


This overlay will guide you through the buttons:

संस्कृत्म
A English

दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन ।समिन्द्रियेन पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥१॥
divo nu māṃ bṛhato antarikṣādapāṃ stoko abhyapaptadrasena |samindriyena payasāhamagne chandobhiryajñaiḥ sukṛtāṃ kṛtena ||1||

Mandala : 6

Sukta : 124

Suktam :   1



यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव ।यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निर्ऋतिं पराचैः ॥२॥
yadi vṛkṣādabhyapaptatphalaṃ tadyadyantarikṣātsa u vāyureva |yatrāspṛkṣattanvo yacca vāsasa āpo nudantu nirṛtiṃ parācaiḥ ||2||

Mandala : 6

Sukta : 124

Suktam :   2



अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव ।सर्वा पवित्रा वितताध्यस्मत्तन् मा तारीन् निर्ऋतिर्मो अरातिः ॥३॥
abhyañjanaṃ surabhi sā samṛddhirhiraṇyaṃ varcastadu pūtrimameva |sarvā pavitrā vitatādhyasmattan mā tārīn nirṛtirmo arātiḥ ||3||

Mandala : 6

Sukta : 124

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In