| |
|

This overlay will guide you through the buttons:

दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन ।समिन्द्रियेन पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥१॥
divo nu māṃ bṛhato antarikṣādapāṃ stoko abhyapaptadrasena .samindriyena payasāhamagne chandobhiryajñaiḥ sukṛtāṃ kṛtena ..1..

यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव ।यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निर्ऋतिं पराचैः ॥२॥
yadi vṛkṣādabhyapaptatphalaṃ tadyadyantarikṣātsa u vāyureva .yatrāspṛkṣattanvo yacca vāsasa āpo nudantu nirṛtiṃ parācaiḥ ..2..

अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव ।सर्वा पवित्रा वितताध्यस्मत्तन् मा तारीन् निर्ऋतिर्मो अरातिः ॥३॥
abhyañjanaṃ surabhi sā samṛddhirhiraṇyaṃ varcastadu pūtrimameva .sarvā pavitrā vitatādhyasmattan mā tārīn nirṛtirmo arātiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In