Atharva Veda

Mandala 125

Sukta 125


This overlay will guide you through the buttons:

संस्कृत्म
A English

वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।गोभिः संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥१॥
vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ |gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni ||1||

Mandala : 6

Sukta : 125

Suktam :   1



दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः ।अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥२॥
divaspṛthivyāḥ paryoja udbhṛtaṃ vanaspatibhyaḥ paryābhṛtaṃ sahaḥ |apāmojmānaṃ pari gobhirāvṛtamindrasya vajraṃ haviṣā rathaṃ yaja ||2||

Mandala : 6

Sukta : 125

Suktam :   2



इन्द्रस्यौजो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥३॥
indrasyaujo marutāmanīkaṃ mitrasya garbho varuṇasya nābhiḥ |sa imāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya ||3||

Mandala : 6

Sukta : 125

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In