| |
|

This overlay will guide you through the buttons:

उप श्वासय पृथिवीमुत द्यं पुरुत्रा ते वन्वतां विष्ठितं जगत्।स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥१॥
उप श्वासय पृथिवीम् उत द्यम् पुरुत्रा ते वन्वताम् विष्ठितम् जगत्।स दुन्दुभे सजूस् इन्द्रेण देवैः दूरात् दवीयः अप सेध शत्रून् ॥१॥
upa śvāsaya pṛthivīm uta dyam purutrā te vanvatām viṣṭhitam jagat.sa dundubhe sajūs indreṇa devaiḥ dūrāt davīyaḥ apa sedha śatrūn ..1..

आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः ।अप सेध दुन्दुभे दुछुनामित इन्द्रस्य मुष्टिरसि वीडयस्व ॥२॥
आ क्रन्दय बलम् ओजः नः आ धाः अभि स्तन दुरिता बाधमानः ।अप सेध दुन्दुभे दुछुनाम् इतस् इन्द्रस्य मुष्टिः असि वीडयस्व ॥२॥
ā krandaya balam ojaḥ naḥ ā dhāḥ abhi stana duritā bādhamānaḥ .apa sedha dundubhe duchunām itas indrasya muṣṭiḥ asi vīḍayasva ..2..

प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु ।समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३॥
प्र अमूम् जय अभीमे जयन्तु केतुमत् दुन्दुभिः वावदीतु ।सम् अश्व-पर्णाः पतन्तु नः नरः अस्माकम् इन्द्र रथिनः जयन्तु ॥३॥
pra amūm jaya abhīme jayantu ketumat dundubhiḥ vāvadītu .sam aśva-parṇāḥ patantu naḥ naraḥ asmākam indra rathinaḥ jayantu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In