Atharva Veda

Mandala 126

Sukta 126


This overlay will guide you through the buttons:

संस्कृत्म
A English

उप श्वासय पृथिवीमुत द्यं पुरुत्रा ते वन्वतां विष्ठितं जगत्।स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥१॥
upa śvāsaya pṛthivīmuta dyaṃ purutrā te vanvatāṃ viṣṭhitaṃ jagat|sa dundubhe sajūrindreṇa devairdūrāddavīyo apa sedha śatrūn ||1||

Mandala : 6

Sukta : 126

Suktam :   1



आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः ।अप सेध दुन्दुभे दुछुनामित इन्द्रस्य मुष्टिरसि वीडयस्व ॥२॥
ā krandaya balamojo na ā dhā abhi ṣṭana duritā bādhamānaḥ |apa sedha dundubhe duchunāmita indrasya muṣṭirasi vīḍayasva ||2||

Mandala : 6

Sukta : 126

Suktam :   2



प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु ।समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३॥
prāmūṃ jayābhīme jayantu ketumaddundubhirvāvadītu |samaśvaparṇāḥ patantu no naro'smākamindra rathino jayantu ||3||

Mandala : 6

Sukta : 126

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In