| |
|

This overlay will guide you through the buttons:

उप श्वासय पृथिवीमुत द्यं पुरुत्रा ते वन्वतां विष्ठितं जगत्।स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥१॥
upa śvāsaya pṛthivīmuta dyaṃ purutrā te vanvatāṃ viṣṭhitaṃ jagat.sa dundubhe sajūrindreṇa devairdūrāddavīyo apa sedha śatrūn ..1..

आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः ।अप सेध दुन्दुभे दुछुनामित इन्द्रस्य मुष्टिरसि वीडयस्व ॥२॥
ā krandaya balamojo na ā dhā abhi ṣṭana duritā bādhamānaḥ .apa sedha dundubhe duchunāmita indrasya muṣṭirasi vīḍayasva ..2..

प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु ।समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३॥
prāmūṃ jayābhīme jayantu ketumaddundubhirvāvadītu .samaśvaparṇāḥ patantu no naro'smākamindra rathino jayantu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In