Atharva Veda

Mandala 127

Sukta 127


This overlay will guide you through the buttons:

संस्कृत्म
A English

विद्रधस्य बलासस्य लोहितस्य वनस्पते ।विसल्पकस्यौषधे मोच्छिषः पिशितं चन ॥१॥
vidradhasya balāsasya lohitasya vanaspate |visalpakasyauṣadhe mocchiṣaḥ piśitaṃ cana ||1||

Mandala : 6

Sukta : 127

Suktam :   1



यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ ।वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥२॥
yau te balāsa tiṣṭhataḥ kakṣe muṣkāvapaśritau |vedāhaṃ tasya bheṣajaṃ cīpudrurabhicakṣaṇam ||2||

Mandala : 6

Sukta : 127

Suktam :   2



यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः ।वि वृहामो विसल्पकं विद्रधं हृदयामयम् ।परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥३॥
yo aṅgyo yaḥ karṇyo yo akṣyorvisalpakaḥ |vi vṛhāmo visalpakaṃ vidradhaṃ hṛdayāmayam |parā tamajñātaṃ yakṣmamadharāñcaṃ suvāmasi ||3||

Mandala : 6

Sukta : 127

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In