| |
|

This overlay will guide you through the buttons:

विद्रधस्य बलासस्य लोहितस्य वनस्पते ।विसल्पकस्यौषधे मोच्छिषः पिशितं चन ॥१॥
vidradhasya balāsasya lohitasya vanaspate .visalpakasyauṣadhe mocchiṣaḥ piśitaṃ cana ..1..

यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ ।वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥२॥
yau te balāsa tiṣṭhataḥ kakṣe muṣkāvapaśritau .vedāhaṃ tasya bheṣajaṃ cīpudrurabhicakṣaṇam ..2..

यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः ।वि वृहामो विसल्पकं विद्रधं हृदयामयम् ।परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥३॥
yo aṅgyo yaḥ karṇyo yo akṣyorvisalpakaḥ .vi vṛhāmo visalpakaṃ vidradhaṃ hṛdayāmayam .parā tamajñātaṃ yakṣmamadharāñcaṃ suvāmasi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In