| |
|

This overlay will guide you through the buttons:

शकधूमं नक्षत्राणि यद्राजानमकुर्वत ।भद्राहमस्मै प्रायच्छन् इदं राष्ट्रमसादिति ॥१॥
शकधूमम् नक्षत्राणि यत् राजानम् अकुर्वत ।भद्रा अहम् अस्मै प्रायच्छन् इदम् राष्ट्रम् असात् इति ॥१॥
śakadhūmam nakṣatrāṇi yat rājānam akurvata .bhadrā aham asmai prāyacchan idam rāṣṭram asāt iti ..1..

भद्राहं नो मध्यंदिने भद्राहं सायमस्तु नः ।भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥२॥
भद्रा अहम् नः मध्यंदिने भद्रा अहम् सायम् अस्तु नः ।भद्रा अहम् नः अह्नाम् प्राता रात्री भद्रा अहम् अस्तु नः ॥२॥
bhadrā aham naḥ madhyaṃdine bhadrā aham sāyam astu naḥ .bhadrā aham naḥ ahnām prātā rātrī bhadrā aham astu naḥ ..2..

अहोरात्राभ्यां नक्षत्रेभ्यः सुर्याचन्द्रमसाभ्याम् ।भद्राहमस्मभ्यं राजन् छकधूम त्वं कृधि ॥३॥
अहोरात्राभ्याम् नक्षत्रेभ्यः सुर्याचन्द्रमसाभ्याम् ।भद्रा अहम् अस्मभ्यम् राजन् शकधूम त्वम् कृधि ॥३॥
ahorātrābhyām nakṣatrebhyaḥ suryācandramasābhyām .bhadrā aham asmabhyam rājan śakadhūma tvam kṛdhi ..3..

यो नो भद्राहमकरः सायं नक्तमथो दिवा ।तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥४॥
यः नः भद्र-अहम् अकरः सायम् नक्तम् अथो दिवा ।तस्मै ते नक्षत्र-राज शकधूम सदा नमः ॥४॥
yaḥ naḥ bhadra-aham akaraḥ sāyam naktam atho divā .tasmai te nakṣatra-rāja śakadhūma sadā namaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In