| |
|

This overlay will guide you through the buttons:

शकधूमं नक्षत्राणि यद्राजानमकुर्वत ।भद्राहमस्मै प्रायच्छन् इदं राष्ट्रमसादिति ॥१॥
śakadhūmaṃ nakṣatrāṇi yadrājānamakurvata .bhadrāhamasmai prāyacchan idaṃ rāṣṭramasāditi ..1..

भद्राहं नो मध्यंदिने भद्राहं सायमस्तु नः ।भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥२॥
bhadrāhaṃ no madhyaṃdine bhadrāhaṃ sāyamastu naḥ .bhadrāhaṃ no ahnāṃ prātā rātrī bhadrāhamastu naḥ ..2..

अहोरात्राभ्यां नक्षत्रेभ्यः सुर्याचन्द्रमसाभ्याम् ।भद्राहमस्मभ्यं राजन् छकधूम त्वं कृधि ॥३॥
ahorātrābhyāṃ nakṣatrebhyaḥ suryācandramasābhyām .bhadrāhamasmabhyaṃ rājan chakadhūma tvaṃ kṛdhi ..3..

यो नो भद्राहमकरः सायं नक्तमथो दिवा ।तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥४॥
yo no bhadrāhamakaraḥ sāyaṃ naktamatho divā .tasmai te nakṣatrarāja śakadhūma sadā namaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In