Atharva Veda

Mandala 128

Sukta 128


This overlay will guide you through the buttons:

संस्कृत्म
A English

शकधूमं नक्षत्राणि यद्राजानमकुर्वत ।भद्राहमस्मै प्रायच्छन् इदं राष्ट्रमसादिति ॥१॥
śakadhūmaṃ nakṣatrāṇi yadrājānamakurvata |bhadrāhamasmai prāyacchan idaṃ rāṣṭramasāditi ||1||

Mandala : 6

Sukta : 128

Suktam :   1



भद्राहं नो मध्यंदिने भद्राहं सायमस्तु नः ।भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥२॥
bhadrāhaṃ no madhyaṃdine bhadrāhaṃ sāyamastu naḥ |bhadrāhaṃ no ahnāṃ prātā rātrī bhadrāhamastu naḥ ||2||

Mandala : 6

Sukta : 128

Suktam :   2



अहोरात्राभ्यां नक्षत्रेभ्यः सुर्याचन्द्रमसाभ्याम् ।भद्राहमस्मभ्यं राजन् छकधूम त्वं कृधि ॥३॥
ahorātrābhyāṃ nakṣatrebhyaḥ suryācandramasābhyām |bhadrāhamasmabhyaṃ rājan chakadhūma tvaṃ kṛdhi ||3||

Mandala : 6

Sukta : 128

Suktam :   3



यो नो भद्राहमकरः सायं नक्तमथो दिवा ।तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥४॥
yo no bhadrāhamakaraḥ sāyaṃ naktamatho divā |tasmai te nakṣatrarāja śakadhūma sadā namaḥ ||4||

Mandala : 6

Sukta : 128

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In